Original

एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् ।प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥ १४ ॥

Segmented

एवम् मे चरतस् तत्र सर्व-यत्नेन शत्रु-हन् प्रीतिमान् अभवद् वीरो मातलिः शक्र-सारथिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
चरतस् चर् pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
सर्व सर्व pos=n,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
शत्रु शत्रु pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
वीरो वीर pos=n,g=m,c=1,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s