Original

ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे ।सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः ॥ १३ ॥

Segmented

ततो ऽहम् लघुभिः चित्रैः अस्त्रैस् तान् असुरान् रणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
लघुभिः लघु pos=a,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
अस्त्रैस् अस्त्र pos=n,g=n,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s