Original

ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् ।अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥ १२ ॥

Segmented

ततो ऽहम् मातलेः वीर्यम् अपश्यम् परम-अद्भुतम् अश्वान् तथा वेगवतो यद् अयत्नाद् अधारयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
मातलेः मातलि pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
वेगवतो वेगवत् pos=a,g=m,c=2,n=p
यद् यत् pos=i
अयत्नाद् अयत्न pos=n,g=m,c=5,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan