Original

ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः ।निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥ ११ ॥

Segmented

ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः निघ्नन्ति विविधैः शस्त्रैस् ततो मे व्यथितम् मनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
विदिशः विदिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
प्रतिरुध्य प्रतिरुध् pos=vi
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
विविधैः विविध pos=a,g=n,c=3,n=p
शस्त्रैस् शस्त्र pos=n,g=n,c=3,n=p
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s