Original

अर्जुन उवाच ।ततो निवातकवचाः सर्वे वेगेन भारत ।अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥ १ ॥

Segmented

अर्जुन उवाच ततो निवात-कवचाः सर्वे वेगेन भारत अभ्यद्रवन् माम् सहिताः प्रगृहीत-आयुधाः रणे

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वेगेन वेग pos=n,g=m,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
आयुधाः आयुध pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s