Original

सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः ।तथा शूलासिपरशुगदामुसलपाणयः ॥ ९ ॥

Segmented

सर्वे सम्भ्रम्-मनसः शर-चाप-धराः स्थिताः तथा शूल-असि-परशु-गदा-मुसल-पाणयः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
शूल शूल pos=n,comp=y
असि असि pos=n,comp=y
परशु परशु pos=n,comp=y
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p