Original

रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे ।मन्वाना देवराजं मां संविग्ना दानवाभवन् ॥ ८ ॥

Segmented

रथ-घोषम् तु तम् श्रुत्वा स्तनयित्नोः इव अम्बरे मन्वाना देवराजम् माम् संविग्ना दानवाः अभवन्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
स्तनयित्नोः स्तनयित्नु pos=n,g=m,c=6,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
मन्वाना मन् pos=va,g=m,c=1,n=p,f=part
देवराजम् देवराज pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
संविग्ना संविज् pos=va,g=m,c=1,n=p,f=part
दानवाः दानव pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan