Original

तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले ।नादयन्रथघोषेण तत्पुरं समुपाद्रवत् ॥ ७ ॥

Segmented

तत्र एव मातलिस् तूर्णम् निपत्य पृथिवी-तले नादयन् रथ-घोषेण तत् पुरम् समुपाद्रवत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
मातलिस् मातलि pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
निपत्य निपत् pos=vi
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan