Original

तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् ।अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥ ६ ॥

Segmented

तम् अतीत्य महा-वेगम् सर्व-अम्भः-निधिम् उत्तमम् अपश्यम् दानव-आकीर्णम् तद् दैत्य-पुरम् अन्तिकात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
अम्भः अम्भस् pos=n,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
दानव दानव pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
दैत्य दैत्य pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s