Original

तथा सहस्रशस्तत्र रत्नसंघाः प्लवन्त्युत ।वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ॥ ५ ॥

Segmented

तथा सहस्रशस् तत्र रत्न-संघाः प्लवन्ति उत वायुः च घूर्णते भीमस् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तथा तथा pos=i
सहस्रशस् सहस्रशस् pos=i
तत्र तत्र pos=i
रत्न रत्न pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
प्लवन्ति प्लु pos=v,p=3,n=p,l=lat
उत उत pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
घूर्णते घूर्ण् pos=v,p=3,n=s,l=lat
भीमस् भीम pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan