Original

शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः ।दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ॥ ४ ॥

Segmented

शङ्खानाम् च सहस्राणि मग्नान्य् अप्सु समन्ततः दृश्यन्ते स्म यथा रात्रौ तारास् तनु-अभ्र-संवृ

Analysis

Word Lemma Parse
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
मग्नान्य् मज्ज् pos=va,g=n,c=1,n=p,f=part
अप्सु अप् pos=n,g=n,c=7,n=p
समन्ततः समन्ततः pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
यथा यथा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
तारास् तारा pos=n,g=f,c=1,n=p
तनु तनु pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
संवृ संवृ pos=va,g=f,c=1,n=p,f=part