Original

तिमिंगिलाः कच्छपाश्च तथा तिमितिमिंगिलाः ।मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः ॥ ३ ॥

Segmented

तिमिङ्गिलाः कच्छपाः च तथा तिमितिमिंगिलाः मकराः च अत्र दृश्यन्ते जले मग्ना इव अद्रयः

Analysis

Word Lemma Parse
तिमिङ्गिलाः तिमिङ्गिल pos=n,g=m,c=1,n=p
कच्छपाः कच्छप pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
तिमितिमिंगिलाः तिमितिमिंगिल pos=n,g=m,c=1,n=p
मकराः मकर pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
जले जल pos=n,g=n,c=7,n=s
मग्ना मज्ज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p