Original

ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः ।अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये ॥ २३ ॥

Segmented

ते वै माम् अनुरूपाभिः मधुराभिः जय-एषिणः अस्तुवन् मुनयो वाग्भिः यथा इन्द्रम् तारका-मये

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
माम् मद् pos=n,g=,c=2,n=s
अनुरूपाभिः अनुरूप pos=a,g=f,c=3,n=p
मधुराभिः मधुर pos=a,g=f,c=3,n=p
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
मुनयो मुनि pos=n,g=m,c=1,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
यथा यथा pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तारका तारका pos=n,comp=y
मये मय pos=a,g=n,c=7,n=s