Original

ततो देवर्षयश्चैव दानवर्षिगणाश्च ये ।ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे ॥ २२ ॥

Segmented

ततो देवर्षयः च एव दानव-ऋषि-गणाः च ये ब्रह्मर्षयः च सिद्धाः च समाजग्मुः महा-मृधे

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवर्षयः देवर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
दानव दानव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s