Original

स संप्रहारस्तुमुलस्तेषां मम च भारत ।अवर्तत महाघोरो निवातकवचान्तकः ॥ २१ ॥

Segmented

स सम्प्रहारस् तुमुलस् तेषाम् मम च भारत अवर्तत महा-घोरः निवात-कवच-अन्तकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारस् सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलस् तुमुल pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
घोरः घोर pos=a,g=m,c=1,n=s
निवात निवात pos=n,comp=y
कवच कवच pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s