Original

ततो वेगेन महता दानवा मामुपाद्रवन् ।विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः ॥ २० ॥

Segmented

ततो वेगेन महता दानवा माम् उपाद्रवन् विमुञ्चन्तः शितान् बाणाञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
दानवा दानव pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan
विमुञ्चन्तः विमुच् pos=va,g=m,c=1,n=p,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part
बाणाञ् बाण pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i