Original

फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः ।ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः ।नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः ॥ २ ॥

Segmented

फेनवत्यः प्रकीर्णाः च संहताः च समुच्छ्रिताः ऊर्म्यः च अत्र दृश्यन्ते चलन्त इव पर्वताः नावः सहस्रशस् तत्र रत्न-पूर्णाः समन्ततः

Analysis

Word Lemma Parse
फेनवत्यः फेनवत् pos=a,g=f,c=1,n=p
प्रकीर्णाः प्रक्￞ pos=va,g=f,c=1,n=p,f=part
pos=i
संहताः संहन् pos=va,g=f,c=1,n=p,f=part
pos=i
समुच्छ्रिताः समुच्छ्रि pos=va,g=f,c=1,n=p,f=part
ऊर्म्यः ऊर्मि pos=n,g=f,c=1,n=p
pos=i
अत्र अत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
चलन्त चल् pos=v,p=3,n=p,l=lat
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
नावः नौ pos=n,g=,c=2,n=p
सहस्रशस् सहस्रशस् pos=i
तत्र तत्र pos=i
रत्न रत्न pos=n,comp=y
पूर्णाः पृ pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i