Original

ततस्ते दानवास्तत्र योधव्रातान्यनेकशः ।विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥ १८ ॥

Segmented

ततस् ते दानवास् तत्र योध-व्रातानि अनेकशस् विकृत-स्वर-रूपाणि भृशम् सर्वाणि अचोदयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
दानवास् दानव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
योध योध pos=n,comp=y
व्रातानि व्रात pos=n,g=n,c=2,n=p
अनेकशस् अनेकशस् pos=i
विकृत विकृ pos=va,comp=y,f=part
स्वर स्वर pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=2,n=p
भृशम् भृशम् pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan