Original

तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् ।नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाभवत् ॥ १७ ॥

Segmented

तेन तेषाम् प्रणुन्नानाम् आशु-त्वात् शीघ्र-गामिनाम् न अन्वपश्यम् तदा किंचित् तन् मे ऽद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रणुन्नानाम् प्रणुद् pos=va,g=m,c=6,n=p,f=part
आशु आशु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
शीघ्र शीघ्र pos=a,comp=y
गामिनाम् गामिन् pos=a,g=m,c=6,n=p
pos=i
अन्वपश्यम् अनुपश् pos=v,p=1,n=s,l=lan
तदा तदा pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
ऽद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan