Original

ततो विचार्य बहुधा रथमार्गेषु तान्हयान् ।प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥ १६ ॥

Segmented

ततो विचार्य बहुधा रथ-मार्गेषु तान् हयान् प्राचोदयत् समे देशे मातलिः भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
विचार्य विचारय् pos=vi
बहुधा बहुधा pos=i
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
तान् तद् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
प्राचोदयत् प्रचोदय् pos=v,p=3,n=s,l=lan
समे सम pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s