Original

शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः ।प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥ १५ ॥

Segmented

शतघ्नीभिः भुशुण्डीभिः खड्गैः चित्रैः सु अलंकृतैः प्रगृहीतैः दितेः पुत्राः प्रादुरासन् सहस्रशः

Analysis

Word Lemma Parse
शतघ्नीभिः शतघ्नी pos=n,g=f,c=3,n=p
भुशुण्डीभिः भुशुण्डि pos=n,g=f,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
सु सु pos=i
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
प्रगृहीतैः प्रग्रह् pos=va,g=n,c=3,n=p,f=part
दितेः दिति pos=n,g=f,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
सहस्रशः सहस्रशस् pos=i