Original

आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि ।पट्टिशैः करवालैश्च रथचक्रैश्च भारत ॥ १४ ॥

Segmented

आयसैः च महा-शूलैः गदाभिः मुसलैः अपि पट्टिशैः करवालैः च रथ-चक्रैः च भारत

Analysis

Word Lemma Parse
आयसैः आयस pos=a,g=n,c=3,n=p
pos=i
महा महत् pos=a,comp=y
शूलैः शूल pos=n,g=n,c=3,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
अपि अपि pos=i
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
करवालैः करवाल pos=n,g=m,c=3,n=p
pos=i
रथ रथ pos=n,comp=y
चक्रैः चक्र pos=n,g=n,c=3,n=p
pos=i
भारत भारत pos=a,g=m,c=8,n=s