Original

ततो निवातकवचाः सर्व एव समन्ततः ।दंशिता विविधैस्त्राणैर्विविधायुधपाणयः ॥ १३ ॥

Segmented

ततो निवात-कवचाः सर्व एव समन्ततः दंशिता विविधैस् त्राणैः विविध-आयुध-पाणयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समन्ततः समन्ततः pos=i
दंशिता दंशय् pos=va,g=m,c=1,n=p,f=part
विविधैस् विविध pos=a,g=n,c=3,n=p
त्राणैः त्राण pos=n,g=n,c=3,n=p
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p