Original

स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् ।वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥ १२ ॥

Segmented

स तु शब्दो दिवम् स्तब्ध्वा प्रतिशब्दम् अजीजनत् वित्रेसुः च निलिल्युः च भूतानि सु महान्ति अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
स्तब्ध्वा स्तम्भ् pos=vi
प्रतिशब्दम् प्रतिशब्द pos=n,g=m,c=2,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
pos=i
निलिल्युः निली pos=v,p=3,n=p,l=lit
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
सु सु pos=i
महान्ति महत् pos=a,g=n,c=1,n=p
अपि अपि pos=i