Original

ततः शङ्खमुपादाय देवदत्तं महास्वनम् ।पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् ॥ ११ ॥

Segmented

ततः शङ्खम् उपादाय देवदत्तम् महा-स्वनम् पुरम् आसुरम् आश्लिष्य प्राधमम् तम् शनैः अहम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
आसुरम् आसुर pos=a,g=n,c=2,n=s
आश्लिष्य आश्लिष् pos=vi
प्राधमम् प्रधम् pos=v,p=1,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
शनैः शनैस् pos=i
अहम् मद् pos=n,g=,c=1,n=s