Original

अर्जुन उवाच ।ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः ।अपश्यमुदधिं भीममपांपतिमथाव्ययम् ॥ १ ॥

Segmented

अर्जुन उवाच ततो ऽहम् स्तूयमानः तु तत्र तत्र महा-ऋषिभिः अपश्यम् उदधिम् भीमम् अपाम्पतिम् अथ अव्ययम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अपश्यम् पश् pos=v,p=1,n=s,l=lan
उदधिम् उदधि pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
अपाम्पतिम् अपाम्पति pos=n,g=m,c=2,n=s
अथ अथ pos=i
अव्ययम् अव्यय pos=a,g=m,c=2,n=s