Original

वादित्राणि च दिव्यानि सुघोषाणि समन्ततः ।स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ ९ ॥

Segmented

वादित्राणि च दिव्यानि सु घोषानि समन्ततः स्तुतयः च इन्द्र-संयुक्ताः अश्रूयन्त मनोहराः

Analysis

Word Lemma Parse
वादित्राणि वादित्र pos=n,g=n,c=1,n=p
pos=i
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
सु सु pos=i
घोषानि घोष pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i
स्तुतयः स्तुति pos=n,g=f,c=1,n=p
pos=i
इन्द्र इन्द्र pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=f,c=1,n=p,f=part
अश्रूयन्त श्रु pos=v,p=3,n=p,l=lan
मनोहराः मनोहर pos=a,g=f,c=1,n=p