Original

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च ।शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः ॥ ८ ॥

Segmented

दिव्यानि च एव माल्यानि सुगन्धीनि नवानि च शैशिरस्य गिरेः पादे प्रादुरासन् समीपतः

Analysis

Word Lemma Parse
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
pos=i
एव एव pos=i
माल्यानि माल्य pos=n,g=n,c=1,n=p
सुगन्धीनि सुगन्धि pos=a,g=n,c=1,n=p
नवानि नवन् pos=n,g=n,c=1,n=p
pos=i
शैशिरस्य शैशिर pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
पादे पाद pos=n,g=m,c=7,n=s
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
समीपतः समीप pos=n,g=n,c=5,n=s