Original

अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः ।पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ ७ ॥

Segmented

अथ अपराह्णे तस्य अह्नः प्रावात् पुण्यः समीरणः पुनः नवम् इमम् लोकम् कुर्वन्न् इव सपत्न-हन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अह्नः अहर् pos=n,g=n,c=6,n=s
प्रावात् प्रवा pos=v,p=3,n=s,l=lan
पुण्यः पुण्य pos=a,g=m,c=1,n=s
समीरणः समीरण pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
नवम् नव pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सपत्न सपत्न pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s