Original

ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः ।एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥ ५८ ॥

Segmented

ततो ऽतुष्यत् सहस्राक्षस् तेन कामेन मे विभुः एवम् मे वसतो राजन्न् एष कालो ऽत्यगाद् दिवि

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽतुष्यत् तुष् pos=v,p=3,n=s,l=lan
सहस्राक्षस् सहस्राक्ष pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
कामेन काम pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
विभुः विभु pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
दिवि दिव् pos=n,g=m,c=7,n=s