Original

शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् ।पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परंतप ॥ ५६ ॥

Segmented

शृण्वन् वै गीत-शब्दम् च तूर्य-शब्दम् च पुष्कलम् पश्यंः च अप्सरसः श्रेष्ठा नृत्यमानाः परंतप

Analysis

Word Lemma Parse
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
गीत गीत pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
तूर्य तूर्य pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
पुष्कलम् पुष्कल pos=a,g=m,c=2,n=s
पश्यंः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=2,n=p
नृत्यमानाः नृत् pos=va,g=f,c=2,n=p,f=part
परंतप परंतप pos=a,g=m,c=8,n=s