Original

ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः ।सुखं शक्रस्य भवने सर्वकामसमन्वितः ॥ ५५ ॥

Segmented

ततो ऽहम् अवसम् राजन् गृहीत-अस्त्रः सु पूजितः सुखम् शक्रस्य भवने सर्व-काम-समन्वितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अवसम् वस् pos=v,p=1,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
गृहीत ग्रह् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=2,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s