Original

विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा ।स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥ ५४ ॥

Segmented

विश्वावसोः च मे पुत्रः चित्रसेनो ऽभवत् सखा स च गान्धर्वम् अखिलम् ग्राहयामास माम् नृप

Analysis

Word Lemma Parse
विश्वावसोः विश्वावसु pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सखा सखि pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
गान्धर्वम् गान्धर्व pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
ग्राहयामास ग्राहय् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s