Original

तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिण ।अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत ॥ ५३ ॥

Segmented

तत्र अहम् देव-गन्धर्वैः सहितो भूरि-दक्षिण अस्त्र-अर्थम् अवसम् स्वर्गे कुर्वाणो ऽस्त्राणि भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
देव देव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
भूरि भूरि pos=n,comp=y
दक्षिण दक्षिणा pos=n,g=m,c=8,n=s
अस्त्र अस्त्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अवसम् वस् pos=v,p=1,n=s,l=lan
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
भारत भारत pos=a,g=m,c=8,n=s