Original

ददावर्धासनं प्रीतः शक्रो मे ददतां वरः ।बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥ ५२ ॥

Segmented

ददौ अर्धासनम् प्रीतः शक्रो मे ददताम् वरः बहु-मानात् च गात्राणि पस्पर्श मम वासवः

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
अर्धासनम् अर्धासन pos=n,g=n,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
ददताम् दा pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
पस्पर्श स्पृश् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
वासवः वासव pos=n,g=m,c=1,n=s