Original

ते मां वीर्येण यशसा तेजसा च बलेन च ।अस्त्रैश्चाप्यन्वजानन्त संग्रामविजयेन च ॥ ५० ॥

Segmented

ते माम् वीर्येण यशसा तेजसा च बलेन च अस्त्रैः च अपि अन्वजानन्त संग्राम-विजयेन च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
अन्वजानन्त अनुज्ञा pos=v,p=3,n=p,l=lan
संग्राम संग्राम pos=n,comp=y
विजयेन विजय pos=n,g=m,c=3,n=s
pos=i