Original

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ ५ ॥

Segmented

समेत्य लोकपालैस् तु सर्वैः वैवस्वत-आदिभिः द्रष्टासि अनघ देवेन्द्रम् स च ते ऽस्त्राणि दास्यति

Analysis

Word Lemma Parse
समेत्य समे pos=vi
लोकपालैस् लोकपाल pos=n,g=m,c=3,n=p
तु तु pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
वैवस्वत वैवस्वत pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
अनघ अनघ pos=a,g=m,c=8,n=s
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दास्यति दा pos=v,p=3,n=s,l=lrt