Original

ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् ।आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥ ४९ ॥

Segmented

ततो ऽपश्यम् वसून् रुद्रान् साध्यान् च स मरुत्-गणान् आदित्यान् अश्विनौ च एव तान् सर्वान् प्रत्यपूजयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यम् पश् pos=v,p=1,n=s,l=lan
वसून् वसु pos=n,g=m,c=2,n=p
रुद्रान् रुद्र pos=n,g=m,c=2,n=p
साध्यान् साध्य pos=n,g=m,c=2,n=p
pos=i
pos=i
मरुत् मरुत् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रत्यपूजयम् प्रतिपूजय् pos=v,p=1,n=s,l=lan