Original

मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः ।विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः ॥ ४८ ॥

Segmented

मृग-द्विजाः च बहवो रुचिरा मधुर-स्वराः विमान-यायिन् च अत्र दृश्यन्ते बहवो ऽमराः

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
रुचिरा रुचिर pos=a,g=m,c=1,n=p
मधुर मधुर pos=a,comp=y
स्वराः स्वर pos=n,g=m,c=1,n=p
विमान विमान pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
ऽमराः अमर pos=n,g=m,c=1,n=p