Original

शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः ।सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥ ४७ ॥

Segmented

शीतस् तत्र ववौ वायुः सुगन्धो जीवनः शुचिः सर्व-रत्न-विचित्रा च भूमिः पुष्प-विभूषिता

Analysis

Word Lemma Parse
शीतस् शीत pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
ववौ वा pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
सुगन्धो सुगन्ध pos=a,g=m,c=1,n=s
जीवनः जीवन pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विचित्रा विचित्र pos=a,g=f,c=1,n=s
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
पुष्प पुष्प pos=n,comp=y
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part