Original

नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ।पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ॥ ४६ ॥

Segmented

नित्य-पुष्प-फलाः तत्र पादपा हरित-छदाः पुष्करिण्यः च विविधाः पद्म-सौगन्धिक-आयुत

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पादपा पादप pos=n,g=m,c=1,n=p
हरित हरित pos=a,comp=y
छदाः छद pos=n,g=m,c=1,n=p
पुष्करिण्यः पुष्करिणी pos=n,g=f,c=1,n=p
pos=i
विविधाः विविध pos=a,g=f,c=1,n=p
पद्म पद्म pos=n,comp=y
सौगन्धिक सौगन्धिक pos=n,comp=y
आयुत आयुत pos=a,g=f,c=1,n=p