Original

न क्रोधलोभौ तत्रास्तामशुभं च विशां पते ।नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि ॥ ४५ ॥

Segmented

न क्रोध-लोभौ तत्र आस्ताम् अशुभम् च विशाम् पते नित्य-तुष्टाः च हृष्टाः च प्राणिनः सुर-वेश्मनि

Analysis

Word Lemma Parse
pos=i
क्रोध क्रोध pos=n,comp=y
लोभौ लोभ pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
अशुभम् अशुभ pos=a,g=n,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
नित्य नित्य pos=a,comp=y
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
pos=i
प्राणिनः प्राणिन् pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s