Original

न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते ।दिवौकसां महाराज न च ग्लानिररिंदम ॥ ४४ ॥

Segmented

न तत्र शोको दैन्यम् वा वैवर्ण्यम् च उपलक्ष्यते दिवौकसाम् महा-राज न च ग्लानिः अरिंदम

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
शोको शोक pos=n,g=m,c=1,n=s
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
वा वा pos=i
वैवर्ण्यम् वैवर्ण्य pos=n,g=n,c=1,n=s
pos=i
उपलक्ष्यते उपलक्षय् pos=v,p=3,n=s,l=lat
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
pos=i
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s