Original

न तां भासयते सूर्यो न शीतोष्णे न च क्लमः ।रजः पङ्को न च तमस्तत्रास्ति न जरा नृप ॥ ४३ ॥

Segmented

न ताम् भासयते सूर्यो न शीत-उष्णे न च क्लमः रजः पङ्को न च तमस् तत्र अस्ति न जरा नृप

Analysis

Word Lemma Parse
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भासयते भासय् pos=v,p=3,n=s,l=lat
सूर्यो सूर्य pos=n,g=m,c=1,n=s
pos=i
शीत शीत pos=n,comp=y
उष्णे उष्ण pos=n,g=n,c=1,n=d
pos=i
pos=i
क्लमः क्लम pos=n,g=m,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
पङ्को पङ्क pos=n,g=m,c=1,n=s
pos=i
pos=i
तमस् तमस् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
जरा जरा pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s