Original

ततः शक्रस्य भवनमपश्यममरावतीम् ।दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम् ॥ ४२ ॥

Segmented

ततः शक्रस्य भवनम् अपश्यम् अमरावतीम् दिव्यैः काम-फलैः वृक्षै रत्नैः च

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
अमरावतीम् अमरावती pos=n,g=f,c=2,n=s
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
काम काम pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृक्षै रत्न pos=n,g=n,c=3,n=p
रत्नैः pos=i
समलंकृ pos=va,g=f,c=2,n=s,f=part