Original

नन्दनादीनि देवानां वनानि बहुलान्युत ।दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः ॥ ४१ ॥

Segmented

नन्दन-आदीनि देवानाम् वनानि बहुला उत दर्शयामास मे प्रीत्या मातलिः शक्र-सारथिः

Analysis

Word Lemma Parse
नन्दन नन्दन pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
वनानि वन pos=n,g=n,c=2,n=p
बहुला बहुल pos=a,g=n,c=2,n=p
उत उत pos=i
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=4,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s