Original

इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् ।दर्शयामास मे राजन्विमानानि च भारत ॥ ४० ॥

Segmented

इति उक्त्वा आकाशम् आविश्य मातलिः विबुध-आलयान् दर्शयामास मे राजन् विमानानि च भारत

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
आकाशम् आकाश pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
मातलिः मातलि pos=n,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
आलयान् आलय pos=n,g=m,c=2,n=p
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विमानानि विमान pos=n,g=n,c=2,n=p
pos=i
भारत भारत pos=a,g=m,c=8,n=s