Original

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः ।दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ ४ ॥

Segmented

स माम् उवाच राज-इन्द्र प्रीयमाणो द्विज-उत्तमः दृष्टस् त्वया महादेवो यथा न अन्येन केनचित्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
द्विज द्विज pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
दृष्टस् दृश् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
महादेवो महादेव pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s