Original

त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह ।अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे ॥ ३९ ॥

Segmented

त्वम् पुनः स्थित एव अत्र रथे भ्रान्ते कुरु-उद्वह अतिशक्रम् इदम् सत्त्वम् ते इति प्रतिभाति मे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
स्थित स्था pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
अत्र अत्र pos=i
रथे रथ pos=n,g=m,c=7,n=s
भ्रान्ते भ्रम् pos=va,g=m,c=7,n=s,f=part
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
अतिशक्रम् अतिशक्र pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इति इति pos=i
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=4,n=s