Original

देवराजोऽपि हि मया नित्यमत्रोपलक्षितः ।विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥ ३८ ॥

Segmented

देवराजो ऽपि हि मया नित्यम् अत्र उपलक्षितः विचलन् प्रथम-उत्पाते हयानाम् भरत-ऋषभ

Analysis

Word Lemma Parse
देवराजो देवराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
अत्र अत्र pos=i
उपलक्षितः उपलक्षय् pos=va,g=m,c=1,n=s,f=part
विचलन् विचल् pos=va,g=m,c=1,n=s,f=part
प्रथम प्रथम pos=a,comp=y
उत्पाते उत्पात pos=n,g=m,c=7,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s